Skip to main content

Text 17

VERSO 17

Texto

Texto

hiraṇyakaśipur bhrātuḥ
samparetasya duḥkhitaḥ
kṛtvā kaṭodakādīni
bhrātṛ-putrān asāntvayat
hiraṇyakaśipur bhrātuḥ
samparetasya duḥkhitaḥ
kṛtvā kaṭodakādīni
bhrātṛ-putrān asāntvayat

Palabra por palabra

Sinônimos

hiraṇyakaśipuḥ — Hiraṇyakaśipu; bhrātuḥ — del hermano; samparetasya — difunto; duḥkhitaḥ — muy afligido; kṛtvā — realizar; kaṭodaka-ādīni — ceremonias que se observan después de la muerte; bhrātṛ-putrān — a los hijos de su hermano; asāntvayat — calmó.

hiraṇyakaśipuḥ — Hiraṇyakaśipu; bhrātuḥ — do irmão; samparetasya — falecido; duḥkhitaḥ — estando muito aflito; kṛtvā — executando; kaṭodaka-ādīni — cerimônias fúnebres; bhrātṛ-putrān — os filhos de seu irmão; asāntvayat — apaziguou.

Traducción

Tradução

Tras observar las ceremonias rituales por la muerte de su hermano, Hiraṇyakaśipu, que sentía un enorme dolor, trató de calmar a sus sobrinos.

Após realizar as cerimônias fúnebres de seu irmão, Hiraṇyakaśipu, estando extremamente infeliz, tentou apaziguar seus sobrinhos.