Skip to main content

Text 17

Sloka 17

Texto

Verš

hiraṇyakaśipur bhrātuḥ
samparetasya duḥkhitaḥ
kṛtvā kaṭodakādīni
bhrātṛ-putrān asāntvayat
hiraṇyakaśipur bhrātuḥ
samparetasya duḥkhitaḥ
kṛtvā kaṭodakādīni
bhrātṛ-putrān asāntvayat

Palabra por palabra

Synonyma

hiraṇyakaśipuḥ — Hiraṇyakaśipu; bhrātuḥ — del hermano; samparetasya — difunto; duḥkhitaḥ — muy afligido; kṛtvā — realizar; kaṭodaka-ādīni — ceremonias que se observan después de la muerte; bhrātṛ-putrān — a los hijos de su hermano; asāntvayat — calmó.

hiraṇyakaśipuḥ — Hiraṇyakaśipu; bhrātuḥ — bratra; samparetasya — zesnulého; duḥkhitaḥ — velice nešťastný; kṛtvā — když vykonal; kaṭodaka-ādīni — obřady konané po smrti; bhrātṛ-putrān — syny svého bratra; asāntvayat — uklidňoval.

Traducción

Překlad

Tras observar las ceremonias rituales por la muerte de su hermano, Hiraṇyakaśipu, que sentía un enorme dolor, trató de calmar a sus sobrinos.

Hiraṇyakaśipu, který byl velice nešťastný, se po vykonání obřadů souvisejících s bratrovou smrtí snažil uklidnit své synovce.