Skip to main content

Text 17

Text 17

Texto

Text

hiraṇyakaśipur bhrātuḥ
samparetasya duḥkhitaḥ
kṛtvā kaṭodakādīni
bhrātṛ-putrān asāntvayat
hiraṇyakaśipur bhrātuḥ
samparetasya duḥkhitaḥ
kṛtvā kaṭodakādīni
bhrātṛ-putrān asāntvayat

Palabra por palabra

Synonyms

hiraṇyakaśipuḥ — Hiraṇyakaśipu; bhrātuḥ — del hermano; samparetasya — difunto; duḥkhitaḥ — muy afligido; kṛtvā — realizar; kaṭodaka-ādīni — ceremonias que se observan después de la muerte; bhrātṛ-putrān — a los hijos de su hermano; asāntvayat — calmó.

hiraṇyakaśipuḥ — Hiraṇyakaśipu; bhrātuḥ — of the brother; samparetasya — deceased; duḥkhitaḥ — being very much distressed; kṛtvā — performing; kaṭodaka-ādīni — ceremonies observed after a death; bhrātṛ-putrān — the sons of his brother; asāntvayat — pacified.

Traducción

Translation

Tras observar las ceremonias rituales por la muerte de su hermano, Hiraṇyakaśipu, que sentía un enorme dolor, trató de calmar a sus sobrinos.

After performing the ritualistic observances for the death of his brother, Hiraṇyakaśipu, being extremely unhappy, tried to pacify his nephews.