Skip to main content

Text 6

VERSO 6

Texto

Texto

yasmin nava varṣāṇi nava-yojana-sahasrāyāmāny aṣṭabhir maryādā-giribhiḥ suvibhaktāni bhavanti.
yasmin nava varṣāṇi nava-yojana-sahasrāyāmāny aṣṭabhir maryādā-giribhiḥ suvibhaktāni bhavanti.

Palabra por palabra

Sinônimos

yasmin — en Jambūdvīpa; nava — nueve; varṣāṇi — divisiones de tierra; nava-yojana-sahasra — 116 000 kilómetros de longitud; āyāmāni — midiendo; aṣṭabhiḥ — por ocho; maryādā — que indican los límites; giribhiḥ — por montañas; suvibhaktāni — claramente separadas unas de otras; bhavanti — están.

yasmin — nesse Jambūdvīpa; nava — nove; varṣāṇi — divisões territoriais; nava-yojana-sahasra — 115.000 quilômetros de comprimento; āyāmāni — medindo; aṣṭabhiḥ — por oito; maryādā — delimitando; giribhiḥ — pelas montanhas; suvibhaktāni — inequivocamente separadas umas das outras; bhavanti — estão.

Traducción

Tradução

Jambūdvīpa está dividida en nueve extensiones de tierra, de 9 000 yojanas (116 000 kilómetros) de longitud cada una. Están claramente separadas por ocho montañas que constituyen sus límites.

Em Jambūdvīpa, existem nove divisões territoriais, cada uma delas medindo 9.000 yojanas [115.000 quilômetros] de comprimento. Existem oito montanhas que demarcam essas divisões e separam-nas de maneira inequívoca.

Significado

Comentário

Śrīla Viśvanātha Cakravartī Ṭhākura presenta la siguiente cita del Vāyu Purāṇa, en donde se señalan las posiciones de las diversas montañas, comenzando por los Himālayas:

SIGNIFICADO—Śrīla Viśvanātha Cakravartī Ṭhākura apresenta a seguinte citação do Vāyu Purāṇa, onde se descrevem as localizações das várias montanhas, começando com os Himalayas.

dhanurvat saṁsthite jñeye dve varṣe dakṣiṇottare; dīrghāṇi tatra catvāri caturasram ilāvṛtam iti dakṣiṇottare bhāratottara-kuru-varṣe catvāri kiṁpuruṣa-harivarṣa-ramyaka-hiraṇmayāni varṣāṇi nīla-niṣadhayos tiraścinībhūya samudra-praviṣṭayoḥ saṁlagnatvam aṅgīkṛtya bhadrāśva-ketumālayor api dhanur-ākṛtitvam; atas tayor dairghyata eva madhye saṅkucitatvena nava-sahasrāyāmatvam; ilāvṛtasya tu meroḥ sakāśāt catur-dikṣu nava-sahasrāyāmatvaṁ saṁbhavet vastutas tv ilāvṛta-bhadrāśva-ketumālānāṁ catus-triṁśat-sahasrāyāmatvaṁ jñeyam.

dhanurvat saṁsthite jñeye dve varṣe dakṣiṇottare; dīrghāṇi tatra catvāri caturasram ilāvṛtam iti dakṣiṇottare bhāratottara-kuru-varṣe catvāri kiṁpuruṣa-harivarṣa-ramyaka-hiraṇmayāni varṣāṇi nīla-niṣadhayos tiraścinībhūya samudra-praviṣṭayoḥ saṁlagnatvam aṅgīkṛtya bhadrāśva-ketumālayor api dhanur-ākṛtitvam; atas tayor dairghyata eva madhye saṅkucitatvena nava-sahasrāyāmatvam; ilāvṛtasya tu meroḥ sakāśāt catur-dikṣu nava-sahasrāyāmatvaṁ saṁbhavet vastutas tv ilāvṛta-bhadrāśva-ketumālānāṁ catus-triṁśat-sahasrāyāmatvaṁ jñeyam.