Śrīmad-bhāgavatam 1.7.38
Texto
pratiśrutaṁ ca bhavatā
pāñcālyai śṛṇvato mama
āhariṣye śiras tasya
yas te mānini putra-hā
pāñcālyai śṛṇvato mama
āhariṣye śiras tasya
yas te mānini putra-hā
Palabra por palabra
pratiśrutam—está prometido; ca—y; bhavatā—por ti; pāñcālyai—a la hija del rey de Pāñcāla (Draupadī); śṛṇvataḥ—que fue oído; mama—por Mí personalmente; āhariṣye—debo llevar; śiraḥ—la cabeza; tasya—de él; yaḥ—a quien; te—tu; mānini—consideras; putra-hā—el asesino de tus hijos.
Traducción
Además, Yo personalmente te oí prometerle a Draupadī que le llevarías la cabeza del asesino de sus hijos.