Skip to main content

Word for Word Index

bhṛtya-vitrāsa-hā asi
Tú eres quien, por naturaleza, destruye los temores de Tus sirvientes — Śrīmad-bhāgavatam 10.3.28
bandhu-hā
asesino de hijos — Śrīmad-bhāgavatam 1.7.39
uru-bhaya-hā
aquel que vence grandes temores — Śrīmad-bhāgavatam 2.7.14
bhrātṛ-hā
que has matado a mi hermano — Śrīmad-bhāgavatam 6.11.14
asesino del hermano — Śrīmad-bhāgavatam 7.5.35
el asesino de su hermano — Śrīmad-bhāgavatam 7.10.15-17
el Señor Viṣṇu, que mató al hermano — Śrīmad-bhāgavatam 8.19.12
brahma-hā
el que mata a un brāhmaṇaŚrīmad-bhāgavatam 6.2.9-10
que has matado a unbrāhmaṇaŚrīmad-bhāgavatam 6.11.14
la persona que ha matado a un brāhmaṇaŚrīmad-bhāgavatam 6.13.8-9
brahma-hā iva
como el que mata a un brāhmaṇaŚrīmad-bhāgavatam 10.4.16
sva-dharma-hā
el que mata sus propios principios religiosos — Śrīmad-bhāgavatam 5.26.15
duḥkha-hā
disminuyendo los sufrimientos. — Bg. 6.17
disminuir los sufrimientos. — CC Antya-līlā 8.67-68
guru-hā
que has matado a tu guruŚrīmad-bhāgavatam 6.11.14
hā hanta
¡ay de Mí! — CC Madhya-līlā 2.58, CC Madhya-līlā 2.58
kumāra-hā
el asesino de príncipes — Śrīmad-bhāgavatam 1.7.18
para-vīra-hā
el que mata al guerrero oponente — Śrīmad-bhāgavatam 1.7.29
que podía someter fácilmente a sus enemigos — Śrīmad-bhāgavatam 9.1.26
aunque perfectamente capaz de castigar al enemigo — Śrīmad-bhāgavatam 9.2.8
Paraśurāma, que podía matar a los héroes enemigos — Śrīmad-bhāgavatam 9.15.35-36
putra-hā
el asesino de tus hijos. — Śrīmad-bhāgavatam 1.7.38
hā hā
¡oh!, ¡oh! — Śrīmad-bhāgavatam 4.4.28
¡ay! ¡ay! — Śrīmad-bhāgavatam 6.12.5
¡ay!, ¡ay! — Śrīmad-bhāgavatam 8.11.2
¡ay de Mí! — CC Madhya-līlā 2.65
¡oh! — CC Madhya-līlā 3.124, CC Antya-līlā 17.53
¡ay! — CC Madhya-līlā 23.29
¡ay! — CC Antya-līlā 17.60, CC Antya-līlā 17.60, CC Antya-līlā 17.60, CC Antya-līlā 17.60, CC Antya-līlā 17.60, CC Antya-līlā 17.60
ārti-hā
acabará con todos tus sufrimientos — Śrīmad-bhāgavatam 4.9.51
praṇata-ārti-hā
que puede liberar a Sus devotos del mayor de los peligros — Śrīmad-bhāgavatam 4.9.52
tri-pura-hā
el Señor Śiva — Śrīmad-bhāgavatam 4.17.13
¡ay! — Śrīmad-bhāgavatam 5.26.15, Śrīmad-bhāgavatam 6.12.30, Śrīmad-bhāgavatam 9.10.26
¡oh! — CC Ādi-līlā 6.71
¡ay! — CC Madhya-līlā 11.8
¡ay de mí! — CC Antya-līlā 1.151, CC Antya-līlā 1.154
«¡oh!» — CC Antya-līlā 3.58
¡oh! — CC Antya-līlā 19.35
yaśaḥ-hā
difamando a la Suprema Personalidad de Dios — Śrīmad-bhāgavatam 6.5.38
madhu-hā
llamado Madhusūdana — Śrīmad-bhāgavatam 6.8.21