Skip to main content

CC Madhya-līlā 25.16

Texto

tāhāṅ yaiche kailā prabhu sannyāsīra nistāra
pañca-tattvākhyāne tāhā kariyāchi vistāra

Palabra por palabra

tāhāṅ — allí; yaiche — cómo; kailā — hizo; prabhu — Śrī Caitanya Mahāprabhu; sannyāsīra — de los sannyāsīs māyāvādīs; nistāra — liberación; pañca-tattva-ākhyāne — al explicar las glorias del Pañca-tattva (Śrī Kṛṣṇa Caitanya, Prabhu Nityānanda, Śrī Advaita, Gadādhara y Śrīvāsa); tāhā — ese tema; kariyāchi vistāra — he explicado en detalle.

Traducción

Ya en el Capítulo Séptimo del Ādi-līlā, cuando expliqué las glorias del Pañca-tattva —Śrī Caitanya Mahāprabhu, Śrī Nityānanda Prabhu, Advaita Prabhu, Gadādhara Prabhu y Śrīvāsa— hablé de la liberación de los sannyāsīs māyāvādīs por parte de Śrī Caitanya Mahāprabhu.