Skip to main content

Word for Word Index

kṛṣṇa-rāsa-pañca-adhyāya
los cinco capítulos del Décimo Canto del Śrīmad-Bhāgavatam en que se narran los pasatiempos de la danza rāsa del Señor Kṛṣṇa — CC Madhya-līlā 11.56
pañca-amṛte
en una mezcla de cinco alimentos sabrosos — CC Madhya-līlā 4.61
pañca-apsarā-tīrthe
a Pañcāpsarā-tīrtha — CC Madhya-līlā 9.279
pañca-aśvam
cinco caballos — Śrīmad-bhāgavatam 4.26.1-3
ei pañca aṅga
esos cinco miembros — CC Madhya-līlā 22.129
bhakta pañca jana
cinco devotos. — CC Madhya-līlā 25.178
pañca-vidha-bhakte
en cinco clases de devotos — CC Madhya-līlā 19.187
pañca-bhūta
cinco elementos densos — Śrīmad-bhāgavatam 3.31.14
pañca-sahasra calliśa
cinco mil cuarenta avatāras. — CC Madhya-līlā 20.321
pañca-daśa-krośa
unos cincuenta kilómetros — CC Antya-līlā 6.174
daśa pañca
quince — Śrīmad-bhāgavatam 3.11.7, Śrīmad-bhāgavatam 3.11.8
pañca-daśa
quince — Śrīmad-bhāgavatam 3.11.10
quince — CC Antya-līlā 6.151
pañca-daśa dina
quince días — CC Madhya-līlā 13.23
dina pañca-daśa
quince días — CC Madhya-līlā 15.190
pañca-daśabhiḥ
con quince — Śrīmad-bhāgavatam 8.11.23
pañca-rūpa dhari’
aceptando cinco cuerpos — CC Ādi-līlā 5.8
pañca-ṣaṭ-dhā
cinco o seis años — Śrīmad-bhāgavatam 7.1.37
pañca-dike
en cinco direcciones — CC Antya-līlā 15.9
pañca-dina
durante cinco días seguidos — CC Madhya-līlā 1.151
dina pañca
cinco días — CC Madhya-līlā 25.177
pañca dine
durante cinco días. — CC Antya-līlā 6.213
ei pañca-doṣe
por los cinco defectos anteriormente mencionados — CC Ādi-līlā 16.68
pañca-dīrghaḥ
cinco grandes — CC Ādi-līlā 14.15
ei pañca
esos cinco tipos de melosidades trascendentales — CC Madhya-līlā 23.46
pañca-gavya
en cinco tipos de productos de la vaca — CC Madhya-līlā 4.61
pañca-indriya-gaṇa
cinco sentidos de percepción — CC Antya-līlā 15.16
pañca-grāsa
cinco bocados. — CC Madhya-līlā 3.76
pañca guṇa
cinco tipos de cualidades trascendentales. — CC Madhya-līlā 19.232
pañca-guṇa
las cinco cualidades — CC Antya-līlā 15.8, CC Antya-līlā 15.9
pañca-guṇe
las cinco cualidades — CC Antya-līlā 15.8
pañca-guṇāḥ
cinco cualidades — CC Madhya-līlā 23.78
pañca-hāyanaḥ
de solo cinco años de edad. — Śrīmad-bhāgavatam 7.5.36
pañca-indriya-ākarṣaṇa
la atracción de los cinco sentidos — CC Antya-līlā 20.127
pañca-indriya
los cinco sentidos — CC Antya-līlā 14.49
de los cinco sentidos — CC Antya-līlā 15.8
pañca-indriyāṇi
los cinco sentidos — CC Antya-līlā 15.14
pañca-jana
la región de las almas que se han ido — Śrīmad-bhāgavatam 3.3.2
cinco personas — CC Madhya-līlā 13.36
las cinco personas — CC Antya-līlā 9.140