Skip to main content

CC Madhya-līlā 16.151

Texto

prabhu vidāya dila, rāya yāya tāṅra sane
kṛṣṇa-kathā rāmānanda-sane rātri-dine

Palabra por palabra

prabhu vidāya dila — el Señor Se despidió de ellos; rāya — Rāmānanda Rāya; yāya — va; tāṅra sane — con Él; kṛṣṇa-kathā — comentar los temas del Señor Kṛṣṇa; rāmānanda-sane — con Rāmānanda; rātri-dine — día y noche.

Traducción

Śrī Caitanya Mahāprabhu Se despidió de los funcionarios, y Rāya Rāmānanda continuó con el Señor. Día y noche, el Señor hablaba de Śrī Kṛṣṇa a Rāmānanda Rāya.