Skip to main content

CC Madhya-līlā 16.101

Texto

rāmānanda-rāya saba-gaṇe nimantrila
bāhira udyāne āsi’ prabhu vāsā kaila

Palabra por palabra

rāmānanda-rāya — Rāmānanda Rāya; saba-gaṇe — a todos los seguidores de Śrī Caitanya Mahāprabhu; nimantrila — invitó; bāhira udyāne — en un jardín exterior; āsi’ — yendo; prabhu — Śrī Caitanya Mahāprabhu; vāsā kaila — hizo Su lugar de descanso.

Traducción

Rāmānanda Rāya invitó a comer a todos los demás; Śrī Caitanya Mahāprabhu Se quedó a descansar en un jardín fuera del templo.