Skip to main content

CC Antya-līlā 6.149

Texto

aneka ‘prasāda’ dilā pathe khāibāre
tabe punaḥ raghunātha kahe paṇḍitere

Palabra por palabra

aneka prasāda — mucho prasādam; dilā — entregó; pathe khāibāre — para comer en el camino; tabe — entonces; punaḥ — de nuevo; raghunātha kahe — Raghunātha dāsa dijo; paṇḍitere — a Rāghava Paṇḍita.

Traducción

Para el camino de vuelta a casa, entregó a Raghunātha dāsa una gran cantidad de prasādam. Raghunātha dāsa, entonces, habló de nuevo con Rāghava Paṇḍita.