CC Antya-līlā 19.67
Texto
saba bhakta meli’ tabe prabhure sādhila
śaṅkara-paṇḍite prabhura saṅge śoyāila
śaṅkara-paṇḍite prabhura saṅge śoyāila
Palabra por palabra
saba bhakta meli’—todos los devotos, reuniéndose; tabe—a continuación; prabhure sādhila—suplicaron a Śrī Caitanya Mahāprabhu; śaṅkara-paṇḍite—a Śaṅkara Paṇḍita; prabhura—Śrī Caitanya Mahāprabhu; saṅge—con; śoyāila—hicieron acostarse.
Traducción
Tras deliberar entre ellos, suplicaron a Śrī Caitanya Mahāprabhu que permitiera a Śaṅkara Paṇḍita dormir en Su misma habitación.