Skip to main content

CC Antya-līlā 13.22

Texto

bhitarera krodha-duḥkha prakāśa nā kaila
mathurā yāite prabhu-sthāne ājñā māgila

Palabra por palabra

bhitarera — internos; krodha-duḥkha — enfado y tristeza; prakāśa kaila — no reveló; mathurā yāite — para ir a Mathurā; prabhu-sthāne — de Śrī Caitanya Mahāprabhu; ājñā māgila — pidió permiso.

Traducción

Ahora, ocultando su enfado y su tristeza, Jagadānanda Paṇḍita volvió a pedir a Śrī Caitanya Mahāprabhu permiso para ir a Mathurā.