Skip to main content

CC Antya-līlā 12.147

Texto

tomāre prabhura ‘śeṣa’ rākhimu dhariyā
prabhu nidrā gele, tumi khāiha āsiyā”

Palabra por palabra

tomāre — para ti; prabhura — de Śrī Caitanya Mahāprabhu; śeṣa — remanentes de comida; rākhimu — yo guardaré; dhariyā — tomando; prabhu nidrā gele — cuando Śrī Caitanya Mahāprabhu esté dormido; tumi — tú; khāiha āsiyā — ven y come.

Traducción

«Te guardaré remanentes de la comida del Señor. Cuando Se haya dormido, ven y toma tu parte.»