Skip to main content

Word for Word Index

nidrā-ajagara
por la serpiente pitón del sueño profundo — Śrīmad-bhāgavatam 5.14.20
alabdha-nidrā-kṣaṇaḥ
que no tiene oportunidad de dormir — Śrīmad-bhāgavatam 5.14.21
nidrā-apāye
al final de un profundo sueño — Śrīmad-bhāgavatam 9.16.8
yoga-nidrā-avasāna
después del final de ese sueño trascendental — Śrīmad-bhāgavatam 3.9.21
nidrā-bhaṅga
ruptura del sueño. — CC Antya-līlā 10.91
prabhu nidrā gele
cuando Śrī Caitanya Mahāprabhu esté dormido — CC Antya-līlā 12.147
nidrā gelā
fueron a dormir — CC Antya-līlā 18.108
nidrā haila prabhura
Śrī Caitanya Mahāprabhu durmió — CC Antya-līlā 10.91
mora nidrā haile
cuando Yo Me quedé dormido — CC Antya-līlā 10.93
nidrā-lava
un instante de sueño — CC Madhya-līlā 2.7
āhāra-nidrā
comer y dormir — CC Antya-līlā 6.310
nidrā
sueño — Bg. 18.39, CC Madhya-līlā 4.34
sueño — Śrīmad-bhāgavatam 3.11.32, Śrīmad-bhāgavatam 5.10.10, Śrīmad-bhāgavatam 7.15.43-44
por el sueño — Śrīmad-bhāgavatam 6.18.61
durmiendo — CC Ādi-līlā 10.102
dormir — CC Ādi-līlā 17.209
nidrā-nirvṛtiḥ
cuyo lugar de descanso — Śrīmad-bhāgavatam 5.26.17
sañjāta-nidrā
se cerraban de sueño — Śrīmad-bhāgavatam 10.7.5
vīta-nidrā
sin sueño — CC Madhya-līlā 23.65
nidrā yāya
va a dormir — CC Antya-līlā 19.72