Skip to main content

CC Ādi-līlā 11.38

Texto

śrī-sadāśiva kavirāja — baḍa mahāśaya
śrī-puruṣottama-dāsa — tāṅhāra tanaya

Palabra por palabra

śrī-sadāśiva kavirāja—Śrī Sadāśiva Kavirāja; baḍa—gran; mahāśaya—caballero respetable; śrī-puruṣottama-dāsa—Śrī Puruṣottama dāsa; tāṅhāra tanaya—su hijo.

Traducción

El vigésimo tercer y vigésimo cuarto devotos destacados de Nityānanda Prabhu fueron Sadāśiva Kavirāja y su hijo Puruṣottama dāsa, que era el décimo gopāla.