Skip to main content

Search

ŚB 4.4.1
maitreya uvāca etāvad uktvā virarāma śaṅkaraḥ patny-aṅga-nāśaṁ hy ubhayatra cintayan suhṛd-didṛkṣuḥ pariśaṅkitā bhavān niṣkrāmatī nirviśatī dvidhāsa sā
ŚB 4.4.2
suhṛd-didṛkṣā-pratighāta-durmanāḥ snehād rudaty aśru-kalātivihvalā bhavaṁ bhavāny apratipūruṣaṁ ruṣā pradhakṣyatīvaikṣata jāta-vepathuḥ
ŚB 4.4.3
tato viniḥśvasya satī vihāya taṁ śokena roṣeṇa ca dūyatā hṛdā pitror agāt straiṇa-vimūḍha-dhīr gṛhān premṇātmano yo ’rdham adāt satāṁ priyaḥ
ŚB 4.4.4
tām anvagacchan druta-vikramāṁ satīm ekāṁ tri-netrānucarāḥ sahasraśaḥ sa-pārṣada-yakṣā maṇiman-madādayaḥ puro-vṛṣendrās tarasā gata-vyathāḥ
ŚB 4.4.5
tāṁ sārikā-kanduka-darpaṇāmbuja- śvetātapatra-vyajana-srag-ādibhiḥ gītāyanair dundubhi-śaṅkha-veṇubhir vṛṣendram āropya viṭaṅkitā yayuḥ
ŚB 4.4.6
ābrahma-ghoṣorjita-yajña-vaiśasaṁ viprarṣi-juṣṭaṁ vibudhaiś ca sarvaśaḥ mṛd-dārv-ayaḥ-kāñcana-darbha-carmabhir nisṛṣṭa-bhāṇḍaṁ yajanaṁ samāviśat
ŚB 4.4.7
tām āgatāṁ tatra na kaścanādriyad vimānitāṁ yajña-kṛto bhayāj janaḥ ṛte svasṝr vai jananīṁ ca sādarāḥ premāśru-kaṇṭhyaḥ pariṣasvajur mudā
ŚB 4.4.8
saudarya-sampraśna-samartha-vārtayā mātrā ca mātṛ-ṣvasṛbhiś ca sādaram dattāṁ saparyāṁ varam āsanaṁ ca sā nādatta pitrāpratinanditā satī
ŚB 4.4.9
arudra-bhāgaṁ tam avekṣya cādhvaraṁ pitrā ca deve kṛta-helanaṁ vibhau anādṛtā yajña-sadasy adhīśvarī cukopa lokān iva dhakṣyatī ruṣā
ŚB 4.4.10
jagarha sāmarṣa-vipannayā girā śiva-dviṣaṁ dhūma-patha-śrama-smayam sva-tejasā bhūta-gaṇān samutthitān nigṛhya devī jagato ’bhiśṛṇvataḥ
ŚB 4.4.11
devy uvāca na yasya loke ’sty atiśāyanaḥ priyas tathāpriyo deha-bhṛtāṁ priyātmanaḥ tasmin samastātmani mukta-vairake ṛte bhavantaṁ katamaḥ pratīpayet
ŚB 4.4.12
doṣān pareṣāṁ hi guṇeṣu sādhavo gṛhṇanti kecin na bhavādṛśo dvija guṇāṁś ca phalgūn bahulī-kariṣṇavo mahattamās teṣv avidad bhavān agham