Skip to main content

Search

ŚB 3.1
Questions by Vidura
ŚB 3.1.1
śrī-śuka uvāca evam etat purā pṛṣṭo maitreyo bhagavān kila kṣattrā vanaṁ praviṣṭena tyaktvā sva-gṛham ṛddhimat
ŚB 3.1.2
yad vā ayaṁ mantra-kṛd vo bhagavān akhileśvaraḥ pauravendra-gṛhaṁ hitvā praviveśātmasāt kṛtam
ŚB 3.1.3
rājovāca kutra kṣattur bhagavatā maitreyeṇāsa saṅgamaḥ kadā vā saha-saṁvāda etad varṇaya naḥ prabho
ŚB 3.1.4
na hy alpārthodayas tasya vidurasyāmalātmanaḥ tasmin varīyasi praśnaḥ sādhu-vādopabṛṁhitaḥ
ŚB 3.1.5
sūta uvāca sa evam ṛṣi-varyo ’yaṁ pṛṣṭo rājñā parīkṣitā pratyāha taṁ subahu-vit prītātmā śrūyatām iti
ŚB 3.1.6
śrī-śuka uvāca yadā tu rājā sva-sutān asādhūn puṣṇan na dharmeṇa vinaṣṭa-dṛṣṭiḥ bhrātur yaviṣṭhasya sutān vibandhūn praveśya lākṣā-bhavane dadāha
ŚB 3.1.7
yadā sabhāyāṁ kuru-deva-devyāḥ keśābhimarśaṁ suta-karma garhyam na vārayām āsa nṛpaḥ snuṣāyāḥ svāsrair harantyāḥ kuca-kuṅkumāni
ŚB 3.1.8
dyūte tv adharmeṇa jitasya sādhoḥ satyāvalambasya vanaṁ gatasya na yācato ’dāt samayena dāyaṁ tamo-juṣāṇo yad ajāta-śatroḥ
ŚB 3.1.9
yadā ca pārtha-prahitaḥ sabhāyāṁ jagad-gurur yāni jagāda kṛṣṇaḥ na tāni puṁsām amṛtāyanāni rājoru mene kṣata-puṇya-leśaḥ
ŚB 3.1.10
yadopahūto bhavanaṁ praviṣṭo mantrāya pṛṣṭaḥ kila pūrvajena athāha tan mantra-dṛśāṁ varīyān yan mantriṇo vaidurikaṁ vadanti
ŚB 3.1.11
ajāta-śatroḥ pratiyaccha dāyaṁ titikṣato durviṣahaṁ tavāgaḥ sahānujo yatra vṛkodarāhiḥ śvasan ruṣā yat tvam alaṁ bibheṣi