Skip to main content

ŚB 3.1.5

Devanagari

सूत उवाच
स एवमृषिवर्योऽयं पृष्टो राज्ञा परीक्षिता ।
प्रत्याह तं सुबहुवित्प्रीतात्मा श्रूयतामिति ॥ ५ ॥

Text

sūta uvāca
sa evam ṛṣi-varyo ’yaṁ
pṛṣṭo rājñā parīkṣitā
pratyāha taṁ subahu-vit
prītātmā śrūyatām iti

Synonyms

sūtaḥ uvāca — Śrī Sūta Gosvāmī said; saḥ — he; evam — thus; ṛṣi-varyaḥ — the great ṛṣi; ayam — Śukadeva Gosvāmī; pṛṣṭaḥ — being questioned; rājñā — by the King; parīkṣitā — Mahārāja Parīkṣit; pratyāha — he replied; tam — unto the King; su-bahu-vit — highly experienced; prīta-ātmā — fully satisfied; śrūyatām — please hear me; iti — thus.

Translation

Śrī Suta Gosvāmī said: The great sage Śukadeva Gosvāmī was highly experienced and was pleased with the King. Thus being questioned by the King, he said to him, “Please hear the topics attentively.”