Skip to main content

Search

CC Ādi 16.1
kṛpā-sudhā-sarid yasya viśvam āplāvayanty api nīca-gaiva sadā bhāti taṁ caitanya-prabhuṁ bhaje
CC Ādi 16.2
jaya jaya śrī-caitanya jaya nityānanda jayādvaitacandra jaya gaura-bhakta-vṛnda
CC Ādi 16.3
jīyāt kaiśora-caitanyo mūrti-matyā gṛhāśramāt lakṣmyārcito ’tha vāg-devyā diśāṁ jayi-jaya-cchalāt
CC Ādi 16.4
ei ta’ kaiśora-līlāra sūtra-anubandha śiṣya-gaṇa paḍāite karilā ārambha
CC Ādi 16.5
śata śata śiṣya saṅge sadā adhyāpana vyākhyā śuni sarva-lokera camakita mana
CC Ādi 16.6
sarva-śāstre sarva paṇḍita pāya parājaya vinaya-bhaṅgīte kāro duḥkha nāhi haya
CC Ādi 16.7
vividha auddhatya kare śiṣya-gaṇa-saṅge jahnavite jala-keli kare nānā range
CC Ādi 16.8
kata dine kaila prabhu baṅgete gamana yāhāṅ yāya, tāhāṅ laoyāya nāma-saṅkīrtana
CC Ādi 16.9
vidyāra prabhāva dekhi camatkāra cite śata śata paḍuyā āsi lāgilā paḍite
CC Ādi 16.10
sei deśe vipra, nāma — miśra tapana niścaya karite nāre sādhya-sādhana
CC Ādi 16.11
bahu-śāstre bahu-vākye citte bhrama haya sādhya-sādhana śreṣṭha nā haya niścaya
CC Ādi 16.12
svapne eka vipra kahe, — śunaha tapana nimāñi-paṇḍita pāśe karaha gamana