Skip to main content

Search

ŚB 10.62.1
śrī-rājovāca bāṇasya tanayām ūṣām upayeme yadūttamaḥ tatra yuddham abhūd ghoraṁ hari-śaṅkarayor mahat etat sarvaṁ mahā-yogin samākhyātuṁ tvam arhasi
ŚB 10.62.1
King Parīkṣit said: The best of the Yadus married Bāṇāsura’s daughter, Ūṣā, and as a result a great, fearsome battle …
ŚB 10.62.2
śrī-śuka uvāca bāṇaḥ putra-śata-jyeṣṭho baler āsīn mahātmanaḥ yena vāmana-rūpāya haraye ’dāyi medinī
ŚB 10.62.2
tasyaurasaḥ suto bānaḥ śiva-bhakti-rataḥ sadā mānyo vadānyo dhīmāṁś ca satya-sandho dṛḍha-vrataḥ śoṇitākhye pure ramye sa rājyam akarot purā
ŚB 10.62.2
tasya śambhoḥ prasādena kiṅkarā iva te ’marāḥ sahasra-bāhur vādyena tāṇdave ’toṣayan mṛḍam
ŚB 10.62.2
Śukadeva Gosvāmī said: Bāṇa was the oldest of the hundred sons fathered by the great saint Bali Mahārāja, who gave …
ŚB 10.62.3
bhagavān sarva-bhūteśaḥ śaraṇyo bhakta-vatsalaḥ vareṇa chandayām āsa sa taṁ vavre purādhipam
ŚB 10.62.3
The lord and master of all created beings, the compassionate refuge of his devotees, gladdened Bāṇāsura by offering him the …
ŚB 10.62.4
sa ekadāha giriśaṁ pārśva-sthaṁ vīrya-durmadaḥ kirīṭenārka-varṇena saṁspṛśaṁs tat-padāmbujam
ŚB 10.62.4
Bāṇāsura was intoxicated with his strength. One day, when Lord Śiva was standing beside him, Bāṇāsura touched the lord’s lotus …
ŚB 10.62.5
namasye tvāṁ mahā-deva lokānāṁ gurum īśvaram puṁsām apūrṇa-kāmānāṁ kāma-pūrāmarāṅghripam
ŚB 10.62.5
[Bāṇāsura said:] O Lord Mahādeva, I bow down to you, the spiritual master and controller of the worlds. You are …