Skip to main content

Search

ŚB 10.62
This chapter recounts the meeting of Aniruddha and Ūṣā, and also Aniruddha’s battle with Bāṇāsura.
ŚB 10.62
Of the one hundred sons of King Bali, the oldest was Bāṇāsura. He was a great devotee of Lord Śiva, …
ŚB 10.62
One day when Bāṇa was feeling an urge to do battle, he told Lord Śiva: “Except for you, in the …
ŚB 10.62
Bāṇāsura’s daughter, Ūṣā, once had an encounter with a lover in her sleep. Several nights in a row this occurred, …
ŚB 10.62
Having obtained the man of her desires, Ūṣā began serving Him very affectionately within her private quarters, which were supposed …
ŚB 10.62.1
śrī-rājovāca bāṇasya tanayām ūṣām upayeme yadūttamaḥ tatra yuddham abhūd ghoraṁ hari-śaṅkarayor mahat etat sarvaṁ mahā-yogin samākhyātuṁ tvam arhasi
ŚB 10.62.1
King Parīkṣit said: The best of the Yadus married Bāṇāsura’s daughter, Ūṣā, and as a result a great, fearsome battle …
ŚB 10.62.2
śrī-śuka uvāca bāṇaḥ putra-śata-jyeṣṭho baler āsīn mahātmanaḥ yena vāmana-rūpāya haraye ’dāyi medinī
ŚB 10.62.2
tasyaurasaḥ suto bānaḥ śiva-bhakti-rataḥ sadā mānyo vadānyo dhīmāṁś ca satya-sandho dṛḍha-vrataḥ śoṇitākhye pure ramye sa rājyam akarot purā
ŚB 10.62.2
tasya śambhoḥ prasādena kiṅkarā iva te ’marāḥ sahasra-bāhur vādyena tāṇdave ’toṣayan mṛḍam
ŚB 10.62.2
Śukadeva Gosvāmī said: Bāṇa was the oldest of the hundred sons fathered by the great saint Bali Mahārāja, who gave …
ŚB 10.62.3
bhagavān sarva-bhūteśaḥ śaraṇyo bhakta-vatsalaḥ vareṇa chandayām āsa sa taṁ vavre purādhipam