Skip to main content

Search

ŚB 10.17.1
śrī-rājovāca nāgālayaṁ ramaṇakaṁ kathaṁ tatyāja kāliyaḥ kṛtaṁ kiṁ vā suparṇasya tenaikenāsamañjasam
ŚB 10.17.1
[Having thus heard how Lord Kṛṣṇa chastised Kāliya,] King Parīkṣit inquired: Why did Kāliya leave Ramaṇaka Island, the abode of …
ŚB 10.17.2-3
śrī-śuka uvāca upahāryaiḥ sarpa-janair māsi māsīha yo baliḥ vānaspatyo mahā-bāho nāgānāṁ prāṅ-nirūpitaḥ
ŚB 10.17.2-3
svaṁ svaṁ bhāgaṁ prayacchanti nāgāḥ parvaṇi parvaṇi gopīthāyātmanaḥ sarve suparṇāya mahātmane
ŚB 10.17.2-3
Śukadeva Gosvāmī said: To avoid being eaten by Garuḍa, the serpents had previously made an arrangement with him whereby they …
ŚB 10.17.4
viṣa-vīrya-madāviṣṭaḥ kādraveyas tu kāliyaḥ kadarthī-kṛtya garuḍaṁ svayaṁ taṁ bubhuje balim
ŚB 10.17.4
Although all the other serpents were dutifully making offerings to Garuḍa, one serpent — the arrogant Kāliya, son of Kadru …
ŚB 10.17.5
tac chrutvā kupito rājan bhagavān bhagavat-priyaḥ vijighāṁsur mahā-vegaḥ kāliyaṁ samapādravat
ŚB 10.17.5
O King, the greatly powerful Garuḍa, who is very dear to the Supreme Lord, became angry when he heard of …
ŚB 10.17.6
tam āpatantaṁ tarasā viṣāyudhaḥ pratyabhyayād utthita-naika-mastakaḥ dadbhiḥ suparṇaṁ vyadaśad dad-āyudhaḥ karāla-jihrocchvasitogra-locanaḥ
ŚB 10.17.6
As Garuḍa swiftly fell upon him, Kāliya, who had the weapon of poison, raised his numerous heads to counterattack. Showing …
ŚB 10.17.7
taṁ tārkṣya-putraḥ sa nirasya manyumān pracaṇḍa-vego madhusūdanāsanaḥ pakṣeṇa savyena hiraṇya-rociṣā jaghāna kadru-sutam ugra-vikramaḥ