Skip to main content

Search

ŚB 10.17.7
The angry son of Tārkṣya moved with overwhelming speed in repelling Kāliya’s attack. That terribly powerful carrier of Lord Madhusūdana …
ŚB 10.17.8
suparṇa-pakṣābhihataḥ kāliyo ’tīva vihvalaḥ hradaṁ viveśa kālindyās tad-agamyaṁ durāsadam
ŚB 10.17.8
Beaten by Garuḍa’s wing, Kāliya was extremely distraught, and thus he took shelter of a lake adjoining the river Yamunā. …
ŚB 10.17.9
tatraikadā jala-caraṁ garuḍo bhakṣyam īpsitam nivāritaḥ saubhariṇā prasahya kṣudhito ’harat
ŚB 10.17.9
In that very lake Garuḍa had once desired to eat a fish — fish being, after all, his normal food. …
ŚB 10.17.10
mīnān su-duḥkhitān dṛṣṭvā dīnān mīna-patau hate kṛpayā saubhariḥ prāha tatratya-kṣemam ācaran
ŚB 10.17.10
Seeing how the unfortunate fish in that lake had become most unhappy at the death of their leader, Saubhari uttered …
ŚB 10.17.11
atra praviśya garuḍo yadi matsyān sa khādati sadyaḥ prāṇair viyujyeta satyam etad bravīmy aham
ŚB 10.17.11
If Garuḍa ever again enters this lake and eats the fish here, he will immediately lose his life. What I …
ŚB 10.17.12
tat kāliyaḥ paraṁ veda nānyaḥ kaścana lelihaḥ avātsīd garuḍād bhītaḥ kṛṣṇena ca vivāsitaḥ
ŚB 10.17.12
Of all the serpents, only Kāliya came to know of this affair, and in fear of Garuḍa he took up …
ŚB 10.17.13-14
kṛṣṇaṁ hradād viniṣkrāntaṁ divya-srag-gandha-vāsasam mahā-maṇi-gaṇākīrṇaṁ jāmbūnada-pariṣkṛtam