Skip to main content

Search

CHAPTER SEVEN
The Descendants of King Māndhātā In this chapter the descendants of King Māndhātā are described, and in this connection the …
ŚB 9.7
The Descendants of King Māndhātā
ŚB 9.7
In this chapter the descendants of King Māndhātā are described, and in this connection the histories of Purukutsa and Hariścandra …
ŚB 9.7
The most prominent son of Māndhātā was Ambarīṣa, his son was Yauvanāśva, and Yauvanāśva’s son was Hārīta. These three personalities …
ŚB 9.7.1
śrī-śuka uvāca māndhātuḥ putra-pravaro yo ’mbarīṣaḥ prakīrtitaḥ pitāmahena pravṛto yauvanāśvas tu tat-sutaḥ hārītas tasya putro ’bhūn māndhātṛ-pravarā ime
ŚB 9.7.1
Śukadeva Gosvāmī said: The most prominent among the sons of Māndhātā was he who is celebrated as Ambarīṣa. Ambarīṣa was …
ŚB 9.7.2
narmadā bhrātṛbhir dattā purukutsāya yoragaiḥ tayā rasātalaṁ nīto bhujagendra-prayuktayā
ŚB 9.7.2
The serpent brothers of Narmadā gave Narmadā to Purukutsa. Being sent by Vāsuki, she took Purukutsa to the lower region …
ŚB 9.7.2
Before describing the descendants of Purukutsa, the son of Māndhātā, Śukadeva Gosvāmī first describes how Purukutsa was married to Narmadā, …
ŚB 9.7.3
gandharvān avadhīt tatra vadhyān vai viṣṇu-śakti-dhṛk nāgāl labdha-varaḥ sarpād abhayaṁ smaratām idam
ŚB 9.7.3
There in Rasātala, the lower region of the universe, Purukutsa, being empowered by Lord Viṣṇu, was able to kill all …
ŚB 9.7.4
trasaddasyuḥ paurukutso yo ’naraṇyasya deha-kṛt haryaśvas tat-sutas tasmāt prāruṇo ’tha tribandhanaḥ