Skip to main content

Search

ŚB 8.11.1
śrī-śuka uvāca atho surāḥ pratyupalabdha-cetasaḥ parasya puṁsaḥ parayānukampayā jaghnur bhṛśaṁ śakra-samīraṇādayas tāṁs tān raṇe yair abhisaṁhatāḥ purā
ŚB 8.11.2
vairocanāya saṁrabdho bhagavān pāka-śāsanaḥ udayacchad yadā vajraṁ prajā hā heti cukruśuḥ
ŚB 8.11.3
vajra-pāṇis tam āhedaṁ tiraskṛtya puraḥ-sthitam manasvinaṁ susampannaṁ vicarantaṁ mahā-mṛdhe
ŚB 8.11.4
naṭavan mūḍha māyābhir māyeśān no jigīṣasi jitvā bālān nibaddhākṣān naṭo harati tad-dhanam
ŚB 8.11.5
ārurukṣanti māyābhir utsisṛpsanti ye divam tān dasyūn vidhunomy ajñān pūrvasmāc ca padād adhaḥ
ŚB 8.11.6
so ’haṁ durmāyinas te ’dya vajreṇa śata-parvaṇā śiro hariṣye mandātman ghaṭasva jñātibhiḥ saha
ŚB 8.11.7
śrī-balir uvāca saṅgrāme vartamānānāṁ kāla-codita-karmaṇām kīrtir jayo ’jayo mṛtyuḥ sarveṣāṁ syur anukramāt
ŚB 8.11.8
tad idaṁ kāla-raśanaṁ jagat paśyanti sūrayaḥ na hṛṣyanti na śocanti tatra yūyam apaṇḍitāḥ
ŚB 8.11.8
aśocyān anvaśocas tvaṁ prajñā-vādāṁś ca bhāṣase gatāsūn agatāsūṁś ca nānuśocanti paṇḍitāḥ
ŚB 8.11.9
na vayaṁ manyamānānām ātmānaṁ tatra sādhanam giro vaḥ sādhu-śocyānāṁ gṛhṇīmo marma-tāḍanāḥ
ŚB 8.11.10
śrī-śuka uvāca ity ākṣipya vibhuṁ vīro nārācair vīra-mardanaḥ ākarṇa-pūrṇair ahanad ākṣepair āha taṁ punaḥ
ŚB 8.11.11
evaṁ nirākṛto devo vairiṇā tathya-vādinā nāmṛṣyat tad-adhikṣepaṁ totrāhata iva dvipaḥ