Skip to main content

Text 2

VERSO 2

Devanagari

Devanagari

जनमेजयस्तस्य पुत्रो महाशालो महामना: ।
उशीनरस्तितिक्षुश्च महामनस आत्मजौ ॥ २ ॥

Text

Texto

janamejayas tasya putro
mahāśālo mahāmanāḥ
uśīnaras titikṣuś ca
mahāmanasa ātmajau
janamejayas tasya putro
mahāśālo mahāmanāḥ
uśīnaras titikṣuś ca
mahāmanasa ātmajau

Synonyms

Sinônimos

janamejayaḥ — Janamejaya; tasya — of him (Janamejaya); putraḥ — a son; mahāśālaḥ — Mahāśāla; mahāmanāḥ — (from Mahāśāla) a son named Mahāmanā; uśīnaraḥ — Uśīnara; titikṣuḥ — Titikṣu; ca — and; mahāmanasaḥ — from Mahāmanā; ātmajau — two sons.

janamejayaḥ — Janamejaya; tasya — dele (Janamejaya); putraḥ — um filho; mahāśālaḥ — Mahāśāla; mahāmanāḥ — (de Mahāśāla) um filho chamado Mahāmanā; uśīnaraḥ — Uśīnara; titikuḥ — Titikṣu; ca — e; mahāmanasaḥ — de Mahāmanā; ātmajau — dois filhos.

Translation

Tradução

From Sṛñjaya came a son named Janamejaya. From Janamejaya came Mahāśāla; from Mahāśāla, Mahāmanā; and from Mahāmanā two sons, named Uśīnara and Titikṣu.

De Sṛñjaya, veio um filho chamado Janamejaya. De Janamejaya, veio Mahāśāla; de Mahāśāla, Mahāmanā, e de Mahāmanā, dois filhos, chamados Uśīnara e Titikṣu.