Skip to main content

Text 2

Text 2

Devanagari

Devanagari

जनमेजयस्तस्य पुत्रो महाशालो महामना: ।
उशीनरस्तितिक्षुश्च महामनस आत्मजौ ॥ २ ॥

Text

Texto

janamejayas tasya putro
mahāśālo mahāmanāḥ
uśīnaras titikṣuś ca
mahāmanasa ātmajau
janamejayas tasya putro
mahāśālo mahāmanāḥ
uśīnaras titikṣuś ca
mahāmanasa ātmajau

Synonyms

Palabra por palabra

janamejayaḥ — Janamejaya; tasya — of him (Janamejaya); putraḥ — a son; mahāśālaḥ — Mahāśāla; mahāmanāḥ — (from Mahāśāla) a son named Mahāmanā; uśīnaraḥ — Uśīnara; titikṣuḥ — Titikṣu; ca — and; mahāmanasaḥ — from Mahāmanā; ātmajau — two sons.

janamejayaḥ — Janamejaya; tasya — de él (de Janamejaya); putraḥ — un hijo; mahāśālaḥ — Mahāśāla; mahāmanāḥ — (de Mahāśāla) un hijo llamado Mahāmanā; uśīnaraḥ — Uśīnara; titikṣuḥ — Titikṣu; ca — y; mahāmanasaḥ — de Mahāmanā; ātmajau — dos hijos.

Translation

Traducción

From Sṛñjaya came a son named Janamejaya. From Janamejaya came Mahāśāla; from Mahāśāla, Mahāmanā; and from Mahāmanā two sons, named Uśīnara and Titikṣu.

De Sṛñjaya nació Janamejaya; de Janamejaya, Mahāśāla; y de Mahāśāla, Mahāmanā. Mahāmanā tuvo dos hijos: Uśīnara y Titikṣu.