Skip to main content

ŚB 12.10.8

Devanagari

सूत उवाच
इत्युक्त्वा तमुपेयाय भगवान् स सतां गति: ।
ईशान: सर्वविद्यानामीश्वर: सर्वदेहिनाम् ॥ ८ ॥

Text

sūta uvāca
ity uktvā tam upeyāya
bhagavān sa satāṁ gatiḥ
īśānaḥ sarva-vidyānām
īśvaraḥ sarva-dehinām

Synonyms

sūtaḥ uvāca — Sūta Gosvāmī said; iti — thus; uktvā — having said; tam — to the sage; upeyāya — going; bhagavān — the exalted demigod; saḥ — he; satām — of the pure souls; gatiḥ — the shelter; īśānaḥ — the master; sarva-vidyānām — of all branches of knowledge; īśvaraḥ — the controller; sarva-dehinām — of all embodied living beings.

Translation

Sūta Gosvāmī said: Having spoken thus, Lord Śaṅkara — the shelter of pure souls, master of all spiritual sciences and controller of all embodied living beings — approached the sage.