Skip to main content

ŚB 11.31.1

Devanagari

श्रीशुक उवाच
अथ तत्रागमद् ब्रह्मा भवान्या च समं भव: ।
महेन्द्रप्रमुखा देवा मुनय: सप्रजेश्वरा: ॥ १ ॥

Text

śrī-śuka uvāca
atha tatrāgamad brahmā
bhavānyā ca samaṁ bhavaḥ
mahendra-pramukhā devā
munayaḥ sa-prajeśvarāḥ

Synonyms

śrī-śukaḥ uvāca — Śukadeva Gosvāmī said; atha — then; tatra — there; āgamat — came; brahmā — Lord Brahmā; bhavānyā — his consort, Bhavānī; ca — and; samam — along with; bhavaḥ — Lord Śiva; mahā-indra-pramukhāḥ — led by Lord Indra; devāḥ — the demigods; munayaḥ — the sages; sa — with; prajā-īśvarāḥ — the progenitors of the universe’s population.

Translation

Śukadeva Gosvāmī said: Then Lord Brahmā arrived at Prabhāsa along with Lord Śiva and his consort, the sages, the Prajāpatis and all the demigods, headed by Indra.