Skip to main content

Text 23

VERSO 23

Devanagari

Devanagari

स भीमदुर्योधनयोर्गदाभ्यां युध्यतोर्मृधे ।
वारयिष्यन् विनशनं जगाम यदुनन्दन: ॥ २३ ॥

Text

Texto

sa bhīma-duryodhanayor
gadābhyāṁ yudhyator mṛdhe
vārayiṣyan vinaśanaṁ
jagāma yadu-nandanaḥ
sa bhīma-duryodhanayor
gadābhyāṁ yudhyator mṛdhe
vārayiṣyan vinaśanaṁ
jagāma yadu-nandanaḥ

Synonyms

Sinônimos

saḥ — He, Lord Balarāma; bhīma-duryodhanayoḥ — Bhīma and Duryodhana; gadābhyām — with clubs; yudhyatoḥ — who were fighting; mṛdhe — on the battlefield; vārayiṣyan — intending to stop; vinaśanam — to the battlefield; jagāma — went; yadu — of the Yadus; nandanaḥ — the beloved son (Lord Balarāma).

saḥ — Ele, o Senhor Balarāma; bhīma-duryodhanayoḥ — Bhīma e Duryodhana; gadābhyām — com maças; yudhyatoḥ — que estavam lutando; mṛdhe — no campo de batalha; vārayiṣyan — pretendendo parar; vinaśanam — ao campo de batalha; jagāma — foi; yadu — dos Yadus; nandanaḥ — o amado filho (Senhor Balarāma).

Translation

Tradução

Wanting to stop the club fight then raging between Bhīma and Duryodhana on the battlefield, Lord Balarāma went to Kurukṣetra.

Querendo parar a luta de maça que estava então sendo trava­da entre Bhīma e Duryodhana no campo de batalha, o Senhor Balarāma foi para Kurukṣetra.