Skip to main content

Text 22

VERSO 22

Devanagari

Devanagari

सोऽर्चित: सपरीवार: कृतासनपरिग्रह: ।
रोमहर्षणमासीनं महर्षे: शिष्यमैक्षत ॥ २२ ॥

Text

Texto

so ’rcitaḥ sa-parīvāraḥ
kṛtāsana-parigrahaḥ
romaharṣaṇam āsīnaṁ
maharṣeḥ śiṣyam aikṣata
so ’rcitaḥ sa-parīvāraḥ
kṛtāsana-parigrahaḥ
romaharṣaṇam āsīnaṁ
maharṣeḥ śiṣyam aikṣata

Synonyms

Sinônimos

saḥ — He; arcitaḥ — worshiped; sa — together with; parīvāraḥ — His entourage; kṛta — having done; āsana — of a seat; parigrahaḥ — acceptance; romaharṣaṇam — Romaharṣaṇa Sūta; āsīnam — seated; mahā-ṛṣeḥ — of the greatest of sages, Vyāsadeva; śiṣyam — the disciple; aikṣata — saw.

saḥ — Ele; arcitaḥ — adorado; sa — juntamente com; parīvāraḥ — Seu sé­quito; kṛta — tendo feito; āsana — de um assento; parigrahaḥ — acei­tação; romaharṣaṇam — Romaharṣaṇa Sūta; āsīnam — sentado; mahā­-ṛṣeḥ — do maior dos sábios, Vyāsadeva; śiṣyam — o discípulo; aikṣa­ta — viu.

Translation

Tradução

After being thus worshiped along with His entourage, the Lord accepted a seat of honor. Then He noticed that Romaharṣaṇa, Vyāsadeva’s disciple, had remained seated.

Depois de ter sido adorado assim juntamente com Seu séquito, o Senhor aceitou um assento de honra. Então, notou que Romahar­ṣaṇa, discípulo de Vyāsadeva, permanecia sentado.