Skip to main content

Text 27

VERSO 27

Devanagari

Devanagari

एवं निर्भर्त्स्य मायावी खड्‍गेनानकदुन्दुभे: ।
उत्कृत्य शिर आदाय खस्थं सौभं समाविशत् ॥ २७ ॥

Text

Texto

evaṁ nirbhartsya māyāvī
khaḍgenānakadundubheḥ
utkṛtya śira ādāya
kha-sthaṁ saubhaṁ samāviśat
evaṁ nirbhartsya māyāvī
khaḍgenānakadundubheḥ
utkṛtya śira ādāya
kha-sthaṁ saubhaṁ samāviśat

Synonyms

Sinônimos

evam — thus; nirbhartsya — mocking; māyā- — the magician; khaḍgena — with his sword; ānakadundubheḥ — of Śrī Vasudeva; utkṛtya — cutting off; śiraḥ — the head; ādāya — taking it; kha — in the sky; stham — situated; saubham — Saubha; samāviśat — he entered.

evam — assim; nirbhartsya — zombando; māyā-vī — o mágico; khaḍgena — com sua espada; ānakadundubheḥ — de Śrī Vasudeva; utkṛtya — decepando; śiraḥ — a cabeça; ādāya — levando-a; kha — no céu; stham — situado; saubham — em Saubha; samāviśat — entrou.

Translation

Tradução

After he had mocked the Lord in this way, the magician Śālva appeared to cut off Vasudeva’s head with his sword. Taking the head with him, he entered the Saubha vehicle, which was hovering in the sky.

Depois de haver zombado assim do Senhor, o mágico Śālva pareceu decepar a cabeça de Vasudeva com sua espada. Levan­do consigo a cabeça, entrou no veículo Saubha, que pairava no céu.