Skip to main content

ŚB 10.74.13-15

Devanagari

हैमा: किलोपकरणा वरुणस्य यथा पुरा ।
इन्द्रादयो लोकपाला विरिञ्चिभवसंयुता: ॥ १३ ॥
सगणा: सिद्धगन्धर्वा विद्याधरमहोरगा: ।
मुनयो यक्षरक्षांसि खगकिन्नरचारणा: ॥ १४ ॥
राजानश्च समाहूता राजपत्न्‍यश्च सर्वश: ।
राजसूयं समीयु: स्म राज्ञ: पाण्डुसुतस्य वै ।
मेनिरे कृष्णभक्तस्य सूपपन्नमविस्मिता: ॥ १५ ॥

Text

haimāḥ kilopakaraṇā
varuṇasya yathā purā
indrādayo loka-pālā
viriñci-bhava-saṁyutāḥ
sa-gaṇāḥ siddha-gandharvā
vidyādhara-mahoragāḥ
munayo yakṣa-rakṣāṁsi
khaga-kinnara-cāraṇāḥ
rājānaś ca samāhūtā
rāja-patnyaś ca sarvaśaḥ
rājasūyaṁ samīyuḥ sma
rājñaḥ pāṇḍu-sutasya vai
menire kṛṣṇa-bhaktasya
sūpapannam avismitāḥ

Synonyms

haimāḥ — fashioned out of gold; kila — indeed; upakaraṇāḥ — utensils; varuṇasya — of Varuṇa; yathā — as; purā — in the past; indra-ādayaḥ — headed by Lord Indra; loka-pālāḥ — the rulers of planets; viriñci-bhava-saṁyutāḥ — including Lord Brahmā and Lord Śiva; sa-gaṇāḥ — with their attendants; siddha-gandharvāḥ — the Siddhas and Gandharvas; vidyādhara — the Vidyādharas; mahā-uragāḥ — and great serpents; munayaḥ — the exalted sages; yakṣa-rakṣāṁsi — the Yakṣa and Rākṣasa demons; khaga-kinnara-cāraṇāḥ — the celestial birds, the Kinnaras and the Cāraṇas; rājānaḥ — kings; ca — and; samāhūtāḥ — invited; rāja — of the kings; patnyaḥ — the wives; ca — also; sarvaśaḥ — from everywhere; rājasūyam — to the Rājasūya sacrifice; samīyuḥ sma — they came; rājñaḥ — of the King; pāṇḍu-sutasya — the son of Pāṇḍu; vai — indeed; menire — they considered; kṛṣṇa-bhaktasya — for the devotee of Lord Kṛṣṇa; su-upapannam — quite appropriate; avismitāḥ — not surprised.

Translation

The utensils used in the sacrifice were made of gold, just as in the ancient Rājasūya performed by Lord Varuṇa. Indra, Brahmā, Śiva and many other planetary rulers; the Siddhas and Gandharvas with their entourage; the Vidyādharas; great serpents; sages; Yakṣas; Rākṣasas; celestial birds; Kinnaras; Cāraṇas; and earthly kings — all were invited, and indeed they all came from every direction to the Rājasūya sacrifice of King Yudhiṣṭhira, the son of Pāṇḍu. They were not in the least astonished to see the opulence of the sacrifice, since it was quite appropriate for a devotee of Lord Kṛṣṇa.

Purport

Mahārāja Yudhiṣṭhira was universally famous as a great devotee of Lord Kṛṣṇa, and thus nothing was impossible for him.