Skip to main content

ŚB 10.74.10-11

Devanagari

उपहूतास्तथा चान्ये द्रोणभीष्मकृपादय: ।
धृतराष्ट्र: सहसुतो विदुरश्च महामति: ॥ १० ॥
ब्राह्मणा: क्षत्रिया वैश्या: शूद्रा यज्ञदिद‍ृक्षव: ।
तत्रेयु: सर्वराजानो राज्ञां प्रकृतयो नृप ॥ ११ ॥

Text

upahūtās tathā cānye
droṇa-bhīṣma-kṛpādayaḥ
dhṛtarāṣṭraḥ saha-suto
viduraś ca mahā-matiḥ
brāhmaṇāḥ kṣatriyā vaiśyāḥ
śūdrā yajña-didṛkṣavaḥ
tatreyuḥ sarva-rājāno
rājñāṁ prakṛtayo nṛpa

Synonyms

upahūtāḥ — invited; tathā — also; ca — and; anye — others; droṇa-bhīṣma-kṛpa-ādayaḥ — headed by Droṇa, Bhīṣma and Kṛpa; dhṛtarāṣṭraḥ — Dhṛtarāṣṭra; saha-sutaḥ — together with his sons; viduraḥ — Vidura; ca — and; mahā-matiḥ — greatly intelligent; brāhmaṇāḥ kṣatriyāḥ vaiśyāḥ śūdrāḥbrāhmaṇas, kṣatriyas, vaiśyas and śūdras; yajña — the sacrifice; didṛkṣavaḥ — eager to see; tatra — there; īyuḥ — came; sarva — all; rājānaḥ — kings; rājñām — of the kings; prakṛtayaḥ — the entourages; nṛpa — O King.

Translation

O King, others who were invited included Droṇa, Bhīṣma, Kṛpa, Dhṛtarāṣṭra with his sons, the wise Vidura, and many other brāhmaṇas, kṣatriyas, vaiśyas and śūdras, all eager to witness the sacrifice. Indeed, all the kings came there with their entourages.