Skip to main content

ŚB 10.74.7-9

Devanagari

द्वैपायनो भरद्वाज: सुमन्तुर्गोतमोऽसित: ।
वसिष्ठश्‍च्यवन: कण्वो मैत्रेय: कवषस्‍त्रित: ॥ ७ ॥
विश्वामित्रो वामदेव: सुमतिर्जैमिनि: क्रतु: ।
पैल: पराशरो गर्गो वैशम्पायन एव च ॥ ८ ॥
अथर्वा कश्यपो धौम्यो रामो भार्गव आसुरि: ।
वीतिहोत्रो मधुच्छन्दा वीरसेनोऽकृतव्रण: ॥ ९ ॥

Text

dvaipāyano bharadvājaḥ
sumantur gotamo ’sitaḥ
vasiṣṭhaś cyavanaḥ kaṇvo
maitreyaḥ kavaṣas tritaḥ
viśvāmitro vāmadevaḥ
sumatir jaiminiḥ kratuḥ
pailaḥ parāśaro gargo
vaiśampāyana eva ca
atharvā kaśyapo dhaumyo
rāmo bhārgava āsuriḥ
vītihotro madhucchandā
vīraseno ’kṛtavraṇaḥ

Synonyms

dvaipāyanaḥ bharadvājaḥ — Dvaipāyana (Vedavyāsa) and Bharadvāja; sumantuḥ gotamaḥ asitaḥ — Sumantu, Gotama and Asita; vasiṣṭhaḥ cyavanaḥ kaṇvaḥ — Vasiṣṭha, Cyavana and Kaṇva; maitreyaḥ kavaṣaḥ tritaḥ — Maitreya, Kavasa and Trita; viśvāmitraḥ vāmadevaḥ — Viśvāmitra and Vāmadeva; sumatiḥ jaiminiḥ kratuḥ — Sumati, Jaimini and Kratu; pailaḥ parāśaraḥ gargaḥ — Paila, Parāśara and Garga; vaiśampāyanaḥ — Vaiśampāyana; eva ca — also; atharvā kaśyapaḥ dhaumyaḥ — Atharvā, Kaśyapa and Dhaumya; rāmaḥ bhārgavaḥ — Pāraśurāma, the descendant of Bhṛgu; āsuriḥ — Āsuri; vītihotraḥ madhucchandāḥ — Vītihotra and Madhucchandā; vīrasenaḥ akṛtavraṇaḥ — Vīrasena and Akṛtavraṇa.

Translation

He selected Kṛṣṇa-dvaipāyana, Bharadvāja, Sumantu, Gotama and Asita, along with Vasiṣṭha, Cyavana, Kaṇva, Maitreya, Kavaṣa and Trita. He also selected Viśvāmitra, Vāmadeva, Sumati, Jaimini, Kratu, Paila and Parāśara, as well as Garga, Vaiśampāyana, Atharvā, Kaśyapa, Dhaumya, Rāma of the Bhārgavas, Āsuri, Vītihotra, Madhucchandā, Vīrasena and Akṛtavraṇa.

Purport

King Yudhiṣṭhira invited all these exalted brāhmaṇas to act in different capacities as priests, advisers and so on.