Skip to main content

Texts 10-12

VERSOS 10-12

Devanagari

Devanagari

भानु: सुभानु: स्वर्भानु: प्रभानुर्भानुमांस्तथा ।
चन्द्रभानुर्बृहद्भ‍ानुरतिभानुस्तथाष्टम: ॥ १० ॥
श्रीभानु: प्रतिभानुश्च सत्यभामात्मजा दश ।
साम्ब: सुमित्र: पुरुजिच्छतजिच्च सहस्रजित् ॥ ११ ॥
विजयश्चित्रकेतुश्च वसुमान् द्रविड: क्रतु: ।
जाम्बवत्या: सुता ह्येते साम्बाद्या: पितृसम्मता: ॥ १२ ॥

Text

Texto

bhānuḥ subhānuḥ svarbhānuḥ
prabhānur bhānumāṁs tathā
candrabhānur bṛhadbhānur
atibhānus tathāṣṭamaḥ
bhānuḥ subhānuḥ svarbhānuḥ
prabhānur bhānumāṁs tathā
candrabhānur bṛhadbhānur
atibhānus tathāṣṭamaḥ
śrībhānuḥ pratibhānuś ca
satyabhāmātmajā daśa
sāmbaḥ sumitraḥ purujic
chatajic ca sahasrajit
śrībhānuḥ pratibhānuś ca
satyabhāmātmajā daśa
sāmbaḥ sumitraḥ purujic
chatajic ca sahasrajit
viyayaś citraketuś ca
vasumān draviḍaḥ kratuḥ
jāmbavatyāḥ sutā hy ete
sāmbādyāḥ pitṛ-sammatāḥ
viyayaś citraketuś ca
vasumān draviḍaḥ kratuḥ
jāmbavatyāḥ sutā hy ete
sāmbādyāḥ pitṛ-sammatāḥ

Synonyms

Sinônimos

bhānuḥ subhānuḥ svarbhānuḥ — Bhānu, Subhānu and Svarbhānu; prabhānaḥ bhānumān — Prabhānu and Bhānumān; tathā — also; candrabhānuḥ bṛhadbhānuḥ — Candrabhānu and Bṛhadbhānu; atibhānuḥ — Atibhānu; tathā — also; aṣṭamaḥ — the eighth; śrībhānuḥ — Śrībhānu; pratibhānuḥ — Pratibhānu; ca — and; satyabhāmā — of Satyabhāmā; ātmajāḥ — the sons; daśa — ten; sāmbaḥ sumitraḥ purujit śatajit ca sahasrajit — Sāmba, Sumitra, Purujit, Śatajit and Sahasrajit; vijayaḥ citraketuḥ ca — Vijaya and Citraketu; vasumān draviḍaḥ kratuḥ — Vasumān, Draviḍa and Kratu; jāmbavatyāḥ — of Jāmbavatī; sutāḥ — sons; hi — indeed; ete — these; sāmba-ādyāḥ — headed by Sāmba; pitṛ — by their father; sammatāḥ — favored.

bhānu subhānu svarbhānu — Bhānu, Subhānu e Svarbhānu; prabhāna bhānumān — Prabhānu e Bhānumān; tathā — também; candrabhānu bhadbhānu — Candrabhānu e Bṛhadbhānu; atibhānu — Atibhānu; tathā — também; aṣṭama — o oitavo; śrībhānu — Śrībhānu; pratibhānu — Pratibhānu; ca — e; satyabhāmā — de Satyabhāmā; ātma­jā — os filhos; daśa — dez; sāmba sumitra purujit śatajit ca sahas­rajit — Sāmba, Sumitra, Purujit, Śatajit e Sahasrajit; vijaya citraketu ca — Vijaya e Citraketu; vasumān dravia kratu — Vasumān, Draviḍa e Kratu; jāmbavatyā — de Jāmbavatī; sutā — filhos; hi — de fato; ete — estes; sāmba-ādyā — a começar de Sāmba; pit — de seu pai; sammatā — preferidos.

Translation

Tradução

The ten sons of Satyabhāmā were Bhānu, Subhānu, Svarbhānu, Prabhānu, Bhānumān, Candrabhānu, Bṛhadbhānu, Atibhānu (the eighth), Śrībhānu and Pratibhānu. Sāmba, Sumitra, Purujit, Śatajit, Sahasrajit, Vijaya, Citraketu, Vasumān, Draviḍa and Kratu were the sons of Jāmbavatī. These ten, headed by Sāmba, were their father’s favorites.

Os dez filhos de Satyabhāmā foram Bhānu, Subhānu, Svarbhānu, Prabhānu, Bhānumān, Candrabhānu, Bṛhadbhānu, Atibhānu (o oitavo), Śrībhānu e Pratibhānu. Sāmba, Sumitra, Purujit, Śatajit, Sahasrajit, Vijaya, Citraketu, Vasumān, Draviḍa e Kratu foram os filhos de Jāmbavatī. Esses dez, a começar por Sāmba, eram os favoritos de seu pai.

Purport

Comentário

Śrīla Jīva Gosvāmī translates the compound pitṛ-sammatāḥ in this verse as “highly regarded by their father.” The word also indicates that these sons, like the others already mentioned, were regarded as being just like their glorious father, Lord Kṛṣṇa.

SIGNIFICADO—Śrīla Jīva Gosvāmī traduz a palavra composta pit-sammatā neste verso como “tidos por seu pai em alta estima”. A palavra também indica que esses filhos, como os outros já mencionados, eram considerados como sendo exatamente iguais a seu glorioso pai, o Senhor Kṛṣṇa.