Skip to main content

Text 25

VERSO 25

Devanagari

Devanagari

तद् द‍ृष्ट्वा भगवान् कृष्ण: प्रियाया: प्रेमबन्धनम् ।
हास्यप्रौढिमजानन्त्या: करुण: सोऽन्वकम्पत ॥ २५ ॥

Text

Texto

tad dṛṣṭvā bhagavān kṛṣṇaḥ
priyāyāḥ prema-bandhanam
hāsya-prauḍhim ajānantyāḥ
karuṇaḥ so ’nvakampata
tad dṛṣṭvā bhagavān kṛṣṇaḥ
priyāyāḥ prema-bandhanam
hāsya-prauḍhim ajānantyāḥ
karuṇaḥ so ’nvakampata

Synonyms

Sinônimos

tat — this; dṛṣṭvā — seeing; bhagavān — the Supreme Lord; kṛṣṇaḥ — Kṛṣṇa; priyāyāḥ — of His beloved; prema — by pure love of God; bandhanam — the bondage; hāsya — of His joking; prauḍhim — the full import; ajānantyāḥ — who could not comprehend; karuṇaḥ — merciful; saḥ — He; anvakampata — felt compassion.

tat — isto; dṛṣṭvā — vendo; bhagavān — o Senhor Supremo; kṛṣṇaḥ — Kṛṣṇa; priyāyāḥ — de Sua amada; prema — por amor puro a Deus; bandhanam — o vínculo; hāsya — de Seu gracejo; prauḍhim — todo o sentido; ajānantyāḥ — que não pôde compreender; karuṇaḥ — misericordioso; saḥ — Ele; anvakampata — sentiu compaixão.

Translation

Tradução

Seeing that His beloved was so bound to Him in love that she could not understand the full meaning of His teasing, merciful Lord Kṛṣṇa felt compassion for her.

Vendo que Sua amada estava tão atada a Ele pelo amor que não conseguiu compreender todo o sentido de Sua brincadeira, o misericordioso Senhor Kṛṣṇa sentiu compaixão por ela.