Skip to main content

Text 10

VERSO 10

Devanagari

Devanagari

आगत्य भगवांस्तस्मात् सभार्य: साग्रज: पुरम् ।
शतधन्वानमारेभे हन्तुं हर्तुं मणिं तत: ॥ १० ॥

Text

Texto

āgatya bhagavāṁs tasmāt
sa-bhāryaḥ sāgrajaḥ puram
śatadhanvānam ārebhe
hantuṁ hartuṁ maṇiṁ tataḥ
āgatya bhagavāṁs tasmāt
sa-bhāryaḥ sāgrajaḥ puram
śatadhanvānam ārebhe
hantuṁ hartuṁ maṇiṁ tataḥ

Synonyms

Sinônimos

āgatya — returning; bhagavān — the Supreme Personality of Godhead; tasmāt — from that place; sa-bhāryaḥ — with His wife; sa-agrajaḥ — and with His elder brother; puram — to His capital; śatadhanvānam — Śatadhanvā; ārebhe — He prepared; hantum — to kill; hartum — to take; maṇim — the jewel; tataḥ — from him.

āgatya — retornando; bhagavān — a Suprema Personalidade de Deus; tasmāt — daquele lugar; sa-bhāryaḥ — com Sua esposa; sa-agrajaḥ — e com Seu irmão mais velho; puram — a Sua capital; śatadhanvā­nam — a Śatadhanvā; ārebhe — preparou-se; hantum — para matar; hartum — para arrebatar; maṇim — a joia; tataḥ — dele.

Translation

Tradução

The Supreme Lord returned to His capital with His wife and elder brother. After arriving in Dvārakā, He readied Himself to kill Śatadhanvā and retrieve the jewel from him.

O Senhor Supremo regressou à Sua capital com Sua esposa e irmão mais velho. Após chegar a Dvārakā, Ele Se preparou para matar Śatadhanvā e reaver dele a joia.