Skip to main content

CC Madhya 25.166

Bengali

সন্ন্যাসী পণ্ডিত করে ভাগবত বিচার ।
বারাণসীপুর প্রভু করিলা নিস্তার ॥ ১৬৬ ॥

Text

sannyāsī paṇḍita kare bhāgavata vicāra
vārāṇasī-pura prabhu karilā nistāra

Synonyms

sannyāsī — the Māyāvādī sannyāsīs; paṇḍita — the learned scholars; kare — do; bhāgavata vicāra — discussion on Śrīmad-Bhāgavatam; vārāṇasī-pura — the city known as Vārāṇasī; prabhu — Lord Śrī Caitanya Mahāprabhu; karilā nistāra — delivered.

Translation

After this, all the Māyāvādī sannyāsīs and learned scholars at Vārāṇasī began discussing Śrīmad-Bhāgavatam. In this way Śrī Caitanya Mahāprabhu delivered them.