Skip to main content

Text 32

Texto 32

Text

Texto

prātaḥ-kāle prabhu ‘mānasa-gaṅgā’ya kari’ snāna
govardhana-parikramāya karilā prayāṇa
prātaḥ-kāle prabhu ‘mānasa-gaṅgā’ya kari’ snāna
govardhana-parikramāya karilā prayāṇa

Synonyms

Palabra por palabra

prātaḥ-kāle — in the morning; prabhu — Śrī Caitanya Mahāprabhu; mānasa-gaṅgāya — in the lake named Mānasa-gaṅgā; kari’ — performing; snāna — bathing; govardhana — Govardhana Hill; parikramāya — in circumambulating; karilā — did; prayāṇa — starting.

prātaḥ-kāle — por la mañana; prabhu — Śrī Caitanya Mahāprabhu; mānasa-gaṅgāya — en el lago llamado Mānasa-gaṅgā; kari’ — tras hacer; snāna — bañarse; govardhana — la colina Govardhana; parikramāya — a caminar alrededor; karilā — hizo; prayāṇa — empezar.

Translation

Traducción

In the morning, Śrī Caitanya Mahāprabhu took His bath in a lake called Mānasa-gaṅgā. He then circumambulated Govardhana Hill.

Por la mañana, Śrī Caitanya Mahāprabhu Se bañó en un lago llamado Mānasa-gaṅgā. Después dio la vuelta a la colina Govardhana caminando.