Skip to main content

Text 32

Text 32

Text

Verš

prātaḥ-kāle prabhu ‘mānasa-gaṅgā’ya kari’ snāna
govardhana-parikramāya karilā prayāṇa
prātaḥ-kāle prabhu ‘mānasa-gaṅgā’ya kari’ snāna
govardhana-parikramāya karilā prayāṇa

Synonyms

Synonyma

prātaḥ-kāle — in the morning; prabhu — Śrī Caitanya Mahāprabhu; mānasa-gaṅgāya — in the lake named Mānasa-gaṅgā; kari’ — performing; snāna — bathing; govardhana — Govardhana Hill; parikramāya — in circumambulating; karilā — did; prayāṇa — starting.

prātaḥ-kāle — ráno; prabhu — Śrī Caitanya Mahāprabhu; mānasa-gaṅgāya — v jezeře jménem Mánasa-ganga; kari' — když vykonal; snāna — koupel; govardhana — kopec Góvardhan; parikramāya — obcházení; karilā — učinil; prayāṇa — začátek.

Translation

Překlad

In the morning, Śrī Caitanya Mahāprabhu took His bath in a lake called Mānasa-gaṅgā. He then circumambulated Govardhana Hill.

Ráno se Śrī Caitanya Mahāprabhu vykoupal v jezeře Mánasa-ganga a potom začal obcházet kopec Góvardhan.