Skip to main content

Text 54

VERSO 54

Text

Texto

ācāryera abhiprāya prabhu-mātra bujhe
prabhura gambhīra vākya ācārya samujhe
ācāryera abhiprāya prabhu-mātra bujhe
prabhura gambhīra vākya ācārya samujhe

Synonyms

Sinônimos

ācāryera — of Advaita Ācārya; abhiprāya — intention; prabhu-mātra — only Lord Caitanya Mahāprabhu; bujhe — can understand; prabhura — of Lord Caitanya Mahāprabhu; gambhīra — grave; vākya — instruction; ācārya — Advaita Ācārya; samujhe — can understand.

ācāryera — de Advaita Ācārya; abhiprāya — intenção; prabhu-mātra — somente o Senhor Caitanya Mahāprabhu; bujhe — pode compreender; prabhura — do Senhor Caitanya Mahāprabhu; gambhīra — grave; vākya — instrução; ācārya — Advaita Ācārya; samujhe — pode compreender.

Translation

Tradução

Only Lord Caitanya Mahāprabhu could understand the intentions of Advaita Ācārya, and Advaita Ācārya appreciated the grave instruction of Lord Caitanya Mahāprabhu.

Somente o Senhor Caitanya Mahāprabhu pôde compreender as intenções de Advaita Ācārya, e Advaita Ācārya apreciou a grave instrução do Senhor Caitanya Mahāprabhu.