Skip to main content

Vyhledávání

Śrī caitanya-caritāmṛta Antya 6.223
vairāgī — člověk ve stavu odříkání; karibe — udělá; sadā — vždy; nāma-saṅkīrtana — zpívání svatého jména Pána; māgiyā — …
Śrī caitanya-caritāmṛta Antya 6.223
vairāgī karibe sadā nāma-saṅkīrtana māgiyā khāñā kare jīvana rakṣaṇa
Śrī caitanya-caritāmṛta Antya 6.223
„Člověk ve stavu odříkání by měl neustále zpívat svaté jméno Pána. Při životě by se měl udržovat tak, že si …
Śrī caitanya-caritāmṛta Antya 6.223
V Hari-bhakti-vilāse se na konci dvacáté Vilāsy (20.366, 379, 382) píše:
Śrī caitanya-caritāmṛta Antya 6.223
kṛtyāny etāni tu prāyo gṛhiṇāṁ dhanināṁ satām likhitāni na tu tyakta- parigraha-mahātmanām
Śrī caitanya-caritāmṛta Antya 6.223
prabhāte cārdha-rātre ca madhyāhne divasa-kṣaye kīrtayanti hariṁ ye vai te taranti bhavārṇavam
Śrī caitanya-caritāmṛta Antya 6.223
evam ekāntināṁ prāyaḥ kīrtanaṁ smaraṇaṁ prabhoḥ kurvatāṁ parama-prītyā kṛtyam anyan na rocate
Śrī caitanya-caritāmṛta Antya 6.223
Zámožný hospodář nemůže žít jako ten, kdo je ve stavu odříkání a přijímá útočiště jen u svatého jména. Takový hospodář …
Śrī caitanya-caritāmṛta Antya 6.223
yady api śrī-bhāgavata-mate pañca-rātrādi-vad-arcana-mārgasyāvaśyakatvaṁ nāsti, tad vināpi śaraṇāpatty-ādīnām ekatareṇāpi puruṣārtha-siddher abhihitatvāt.
Śrī caitanya-caritāmṛta Antya 6.223
„Podle názoru Śrīmad-Bhāgavatamu není uctívání Božstev nezbytné, tak jako není nutné následovat určité předpisy Pañcarātry a dalších písem. Bhāgavatam říká, …