Skip to main content

Vyhledávání

Śrīmad-bhāgavatam 1.2.28-29
vāsudeva-parā vedā vāsudeva-parā makhāḥ vāsudeva-parā yogā vāsudeva-parāḥ kriyāḥ
Śrīmad-bhāgavatam 1.2.28-29
vāsudeva-paraṁ jñānaṁ vāsudeva-paraṁ tapaḥ vāsudeva-paro dharmo vāsudeva-parā gatiḥ
Śrīmad-bhāgavatam 1.4.28-29
dhṛta-vratena hi mayā chandāṁsi guravo ’gnayaḥ mānitā nirvyalīkena gṛhītaṁ cānuśāsanam
Śrīmad-bhāgavatam 1.4.28-29
bhārata-vyapadeśena hy āmnāyārthaś ca pradarśitaḥ dṛśyate yatra dharmādi strī-śūdrādibhir apy uta
Śrīmad-bhāgavatam 1.14.28-29
kaccid rājāhuko jīvaty asat-putro ’sya cānujaḥ hṛdīkaḥ sasuto ’krūro jayanta-gada-sāraṇāḥ
Śrīmad-bhāgavatam 1.14.28-29
āsate kuśalaṁ kaccid ye ca śatrujid-ādayaḥ kaccid āste sukhaṁ rāmo bhagavān sātvatāṁ prabhuḥ