Skip to main content

Śrīmad-bhāgavatam 9.21.27

Verš

yavīnaro dvimīḍhasya
kṛtimāṁs tat-sutaḥ smṛtaḥ
nāmnā satyadhṛtis tasya
dṛḍhanemiḥ supārśvakṛt

Synonyma

yavīnaraḥ — Yavīnara; dvimīḍhasya — Dvimīḍhův syn; kṛtimān — Kṛtimān; tat-sutaḥ — syn Yavīnary; smṛtaḥ — je proslulý; nāmnā — pod jménem; satyadhṛtiḥ — Satyadhṛti; tasya — jeho (Satyadhṛtiho); dṛḍhanemiḥ — Dṛḍhanemi; supārśva-kṛt — otec Supārśvy.

Překlad

Synem Dvimīḍhy byl Yavīnara, jehož synem byl Kṛtimān. Synem Kṛtimāna se stal Satyadhṛti. Tomu se narodil Dṛḍhanemi, který se stal otcem Supārśvy.