Skip to main content

Śrīmad-bhāgavatam 4.7.1

Verš

maitreya uvāca
ity ajenānunītena
bhavena parituṣyatā
abhyadhāyi mahā-bāho
prahasya śrūyatām iti

Synonyma

maitreyaḥ — Maitreya; uvāca — řekl; iti — takto; ajena — Pánem Brahmou; anunītena — uklidněný; bhavena — Pánem Śivou; parituṣyatā — naprosto uspokojený; abhyadhāyi — řekl; mahā-bāho — ó Viduro; prahasya — s úsměvem; śrūyatām — slyš; iti — takto.

Překlad

Mudrc Maitreya řekl: Ó mocný Viduro, když Pán Brahmā svými slovy uklidnil Pána Śivu, ten mu takto odpověděl.