Skip to main content

Śrī caitanya-caritāmṛta Madhya 25.227

Verš

purī-bhāratīra prabhu vandilena caraṇa
doṅhe mahāprabhure kailā prema-āliṅgana

Synonyma

purī — Paramānanda Purī; bhāratīra — a Brahmānanda Bhāratī; prabhu — Pána Śrī Caitanyi Mahāprabhua; vandilena caraṇa — uctívali nohy; doṅhe — oba starší sannyāsī; mahāprabhure — Śrī Caitanyovi Mahāprabhuovi; kailā — učinili; prema-āliṅgana — láskyplné objetí.

Překlad

Při setkání s Paramānandou Purīm a Brahmānandou Bhāratīm se jim Pán Śrī Caitanya Mahāprabhu s úctou poklonil, protože to byli duchovní bratři Jeho duchovního mistra. Oni zase Pána s láskou a náklonností obejmuli.