Skip to main content

Śrī caitanya-caritāmṛta Madhya 16.45

Verš

vāṇīnātha, kāśī-miśra prasāda ānila
svahaste sabāre prabhu prasāda khāoyāila

Synonyma

vāṇīnātha — Vāṇīnātha; kāśī-miśra — Kāśī Miśra; prasāda ānila — přinesli prasādam všeho druhu; sva-haste — vlastní rukou; sabāre — každého; prabhu — Śrī Caitanya Mahāprabhu; prasāda — zbytky Jagannāthova jídla; khāoyāila — nakrmil.

Překlad

Vāṇīnātha Rāya a Kāśī Miśra přinesli velké množství prasādam a Śrī Caitanya Mahāprabhu vše vlastní rukou rozdal a každého nakrmil.