Skip to main content

Śrī caitanya-caritāmṛta Madhya 16.156

Verš

tabe ‘oḍhra-deśa-sīmā’ prabhu cali’ āilā
tathā rāja-adhikārī prabhure mililā

Synonyma

tabe — potom; oḍhra-deśa-sīmā — hranice Urísy; prabhu — Pán Śrī Caitanya Mahāprabhu; cali' — když šel; āilā — jdoucí; tathā — tam; rāja-adhikārī — vládní úředník; prabhure — se Śrī Caitanyou Mahāprabhuem; mililā — setkal se.

Překlad

Když Śrī Caitanya Mahāprabhu nakonec došel až k hranici státu Urísa, čekal tam na Něho jeden vládní úředník.